Go To Mantra

स नो॑ अ॒द्य वसु॑त्तये क्रतु॒विद्गा॑तु॒वित्त॑मः । वाजं॑ जेषि॒ श्रवो॑ बृ॒हत् ॥

English Transliteration

sa no adya vasuttaye kratuvid gātuvittamaḥ | vājaṁ jeṣi śravo bṛhat ||

Pad Path

सः । नः॒ । अ॒द्य । वसु॑त्तये । क्र॒तु॒ऽवित् । गा॒तु॒वित्ऽत॑मः । वाज॑म् । जे॒षि॒ । श्रवः॑ । बृ॒हत् ॥ ९.४४.६

Rigveda » Mandal:9» Sukta:44» Mantra:6 | Ashtak:7» Adhyay:1» Varga:1» Mantra:6 | Mandal:9» Anuvak:2» Mantra:6


Reads times

ARYAMUNI

Word-Meaning: - (क्रतुवित्) सबके कर्मों को जाननेवाले और (गातुवित्तमः) कवियों में उत्तम कवि (सः) वह आप (वसुत्तये) रत्नादि ऐश्वर्यों की प्राप्ति के लिये (नः) हमारे (बृहत् वाजम् श्रवः) बड़े बल तथा कीर्ति को (अद्य) तत्काल ही (जेषि) बढ़ाइये ॥६॥
Connotation: - कवि शब्द के अर्थ यहाँ सर्वज्ञ के हैं। ज्ञानी-विज्ञानी सब में से एकमात्र परमात्मा ही सर्वोपरि कवि सर्वत्र है, अन्य कोई नहीं ॥६॥ यह ४४ वाँ सूक्त और पहला वर्ग समाप्त हुआ ॥
Reads times

ARYAMUNI

Word-Meaning: - (क्रतुवित्) सर्वकर्मज्ञः (गातुवित्तमः) कवीनामुत्तमः कविः (सः) स भवान् (वसुत्तये) रत्नाद्यैश्वर्यप्राप्तये (नः) अस्माकं (बृहत् वाजम् श्रवः) महत् बलं कीर्तिञ्च (अद्य) सपदि (जेषि) वर्द्धयतु ॥६॥ इति चतुश्चत्वारिंशत्तमं सूक्तं प्रथमो वर्गश्च समाप्तः ॥